Singular | Dual | Plural | |
Nominative |
धनीका
dhanīkā |
धनीके
dhanīke |
धनीकाः
dhanīkāḥ |
Vocative |
धनीके
dhanīke |
धनीके
dhanīke |
धनीकाः
dhanīkāḥ |
Accusative |
धनीकाम्
dhanīkām |
धनीके
dhanīke |
धनीकाः
dhanīkāḥ |
Instrumental |
धनीकया
dhanīkayā |
धनीकाभ्याम्
dhanīkābhyām |
धनीकाभिः
dhanīkābhiḥ |
Dative |
धनीकायै
dhanīkāyai |
धनीकाभ्याम्
dhanīkābhyām |
धनीकाभ्यः
dhanīkābhyaḥ |
Ablative |
धनीकायाः
dhanīkāyāḥ |
धनीकाभ्याम्
dhanīkābhyām |
धनीकाभ्यः
dhanīkābhyaḥ |
Genitive |
धनीकायाः
dhanīkāyāḥ |
धनीकयोः
dhanīkayoḥ |
धनीकानाम्
dhanīkānām |
Locative |
धनीकायाम्
dhanīkāyām |
धनीकयोः
dhanīkayoḥ |
धनीकासु
dhanīkāsu |