Sanskrit tools

Sanskrit declension


Declension of धनीका dhanīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनीका dhanīkā
धनीके dhanīke
धनीकाः dhanīkāḥ
Vocative धनीके dhanīke
धनीके dhanīke
धनीकाः dhanīkāḥ
Accusative धनीकाम् dhanīkām
धनीके dhanīke
धनीकाः dhanīkāḥ
Instrumental धनीकया dhanīkayā
धनीकाभ्याम् dhanīkābhyām
धनीकाभिः dhanīkābhiḥ
Dative धनीकायै dhanīkāyai
धनीकाभ्याम् dhanīkābhyām
धनीकाभ्यः dhanīkābhyaḥ
Ablative धनीकायाः dhanīkāyāḥ
धनीकाभ्याम् dhanīkābhyām
धनीकाभ्यः dhanīkābhyaḥ
Genitive धनीकायाः dhanīkāyāḥ
धनीकयोः dhanīkayoḥ
धनीकानाम् dhanīkānām
Locative धनीकायाम् dhanīkāyām
धनीकयोः dhanīkayoḥ
धनीकासु dhanīkāsu