Singular | Dual | Plural | |
Nominativo |
धनीका
dhanīkā |
धनीके
dhanīke |
धनीकाः
dhanīkāḥ |
Vocativo |
धनीके
dhanīke |
धनीके
dhanīke |
धनीकाः
dhanīkāḥ |
Acusativo |
धनीकाम्
dhanīkām |
धनीके
dhanīke |
धनीकाः
dhanīkāḥ |
Instrumental |
धनीकया
dhanīkayā |
धनीकाभ्याम्
dhanīkābhyām |
धनीकाभिः
dhanīkābhiḥ |
Dativo |
धनीकायै
dhanīkāyai |
धनीकाभ्याम्
dhanīkābhyām |
धनीकाभ्यः
dhanīkābhyaḥ |
Ablativo |
धनीकायाः
dhanīkāyāḥ |
धनीकाभ्याम्
dhanīkābhyām |
धनीकाभ्यः
dhanīkābhyaḥ |
Genitivo |
धनीकायाः
dhanīkāyāḥ |
धनीकयोः
dhanīkayoḥ |
धनीकानाम्
dhanīkānām |
Locativo |
धनीकायाम्
dhanīkāyām |
धनीकयोः
dhanīkayoḥ |
धनीकासु
dhanīkāsu |