Sanskrit tools

Sanskrit declension


Declension of धनीयक dhanīyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनीयकम् dhanīyakam
धनीयके dhanīyake
धनीयकानि dhanīyakāni
Vocative धनीयक dhanīyaka
धनीयके dhanīyake
धनीयकानि dhanīyakāni
Accusative धनीयकम् dhanīyakam
धनीयके dhanīyake
धनीयकानि dhanīyakāni
Instrumental धनीयकेन dhanīyakena
धनीयकाभ्याम् dhanīyakābhyām
धनीयकैः dhanīyakaiḥ
Dative धनीयकाय dhanīyakāya
धनीयकाभ्याम् dhanīyakābhyām
धनीयकेभ्यः dhanīyakebhyaḥ
Ablative धनीयकात् dhanīyakāt
धनीयकाभ्याम् dhanīyakābhyām
धनीयकेभ्यः dhanīyakebhyaḥ
Genitive धनीयकस्य dhanīyakasya
धनीयकयोः dhanīyakayoḥ
धनीयकानाम् dhanīyakānām
Locative धनीयके dhanīyake
धनीयकयोः dhanīyakayoḥ
धनीयकेषु dhanīyakeṣu