Singular | Dual | Plural | |
Nominativo |
धनीयकम्
dhanīyakam |
धनीयके
dhanīyake |
धनीयकानि
dhanīyakāni |
Vocativo |
धनीयक
dhanīyaka |
धनीयके
dhanīyake |
धनीयकानि
dhanīyakāni |
Acusativo |
धनीयकम्
dhanīyakam |
धनीयके
dhanīyake |
धनीयकानि
dhanīyakāni |
Instrumental |
धनीयकेन
dhanīyakena |
धनीयकाभ्याम्
dhanīyakābhyām |
धनीयकैः
dhanīyakaiḥ |
Dativo |
धनीयकाय
dhanīyakāya |
धनीयकाभ्याम्
dhanīyakābhyām |
धनीयकेभ्यः
dhanīyakebhyaḥ |
Ablativo |
धनीयकात्
dhanīyakāt |
धनीयकाभ्याम्
dhanīyakābhyām |
धनीयकेभ्यः
dhanīyakebhyaḥ |
Genitivo |
धनीयकस्य
dhanīyakasya |
धनीयकयोः
dhanīyakayoḥ |
धनीयकानाम्
dhanīyakānām |
Locativo |
धनीयके
dhanīyake |
धनीयकयोः
dhanīyakayoḥ |
धनीयकेषु
dhanīyakeṣu |