Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनीयक dhanīyaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनीयकम् dhanīyakam
धनीयके dhanīyake
धनीयकानि dhanīyakāni
Vocativo धनीयक dhanīyaka
धनीयके dhanīyake
धनीयकानि dhanīyakāni
Acusativo धनीयकम् dhanīyakam
धनीयके dhanīyake
धनीयकानि dhanīyakāni
Instrumental धनीयकेन dhanīyakena
धनीयकाभ्याम् dhanīyakābhyām
धनीयकैः dhanīyakaiḥ
Dativo धनीयकाय dhanīyakāya
धनीयकाभ्याम् dhanīyakābhyām
धनीयकेभ्यः dhanīyakebhyaḥ
Ablativo धनीयकात् dhanīyakāt
धनीयकाभ्याम् dhanīyakābhyām
धनीयकेभ्यः dhanīyakebhyaḥ
Genitivo धनीयकस्य dhanīyakasya
धनीयकयोः dhanīyakayoḥ
धनीयकानाम् dhanīyakānām
Locativo धनीयके dhanīyake
धनीयकयोः dhanīyakayoḥ
धनीयकेषु dhanīyakeṣu