Singular | Dual | Plural | |
Nominative |
धनेयकम्
dhaneyakam |
धनेयके
dhaneyake |
धनेयकानि
dhaneyakāni |
Vocative |
धनेयक
dhaneyaka |
धनेयके
dhaneyake |
धनेयकानि
dhaneyakāni |
Accusative |
धनेयकम्
dhaneyakam |
धनेयके
dhaneyake |
धनेयकानि
dhaneyakāni |
Instrumental |
धनेयकेन
dhaneyakena |
धनेयकाभ्याम्
dhaneyakābhyām |
धनेयकैः
dhaneyakaiḥ |
Dative |
धनेयकाय
dhaneyakāya |
धनेयकाभ्याम्
dhaneyakābhyām |
धनेयकेभ्यः
dhaneyakebhyaḥ |
Ablative |
धनेयकात्
dhaneyakāt |
धनेयकाभ्याम्
dhaneyakābhyām |
धनेयकेभ्यः
dhaneyakebhyaḥ |
Genitive |
धनेयकस्य
dhaneyakasya |
धनेयकयोः
dhaneyakayoḥ |
धनेयकानाम्
dhaneyakānām |
Locative |
धनेयके
dhaneyake |
धनेयकयोः
dhaneyakayoḥ |
धनेयकेषु
dhaneyakeṣu |