Singular | Dual | Plural | |
Nominativo |
धनेयकम्
dhaneyakam |
धनेयके
dhaneyake |
धनेयकानि
dhaneyakāni |
Vocativo |
धनेयक
dhaneyaka |
धनेयके
dhaneyake |
धनेयकानि
dhaneyakāni |
Acusativo |
धनेयकम्
dhaneyakam |
धनेयके
dhaneyake |
धनेयकानि
dhaneyakāni |
Instrumental |
धनेयकेन
dhaneyakena |
धनेयकाभ्याम्
dhaneyakābhyām |
धनेयकैः
dhaneyakaiḥ |
Dativo |
धनेयकाय
dhaneyakāya |
धनेयकाभ्याम्
dhaneyakābhyām |
धनेयकेभ्यः
dhaneyakebhyaḥ |
Ablativo |
धनेयकात्
dhaneyakāt |
धनेयकाभ्याम्
dhaneyakābhyām |
धनेयकेभ्यः
dhaneyakebhyaḥ |
Genitivo |
धनेयकस्य
dhaneyakasya |
धनेयकयोः
dhaneyakayoḥ |
धनेयकानाम्
dhaneyakānām |
Locativo |
धनेयके
dhaneyake |
धनेयकयोः
dhaneyakayoḥ |
धनेयकेषु
dhaneyakeṣu |