Singular | Dual | Plural | |
Nominative |
धन्यता
dhanyatā |
धन्यते
dhanyate |
धन्यताः
dhanyatāḥ |
Vocative |
धन्यते
dhanyate |
धन्यते
dhanyate |
धन्यताः
dhanyatāḥ |
Accusative |
धन्यताम्
dhanyatām |
धन्यते
dhanyate |
धन्यताः
dhanyatāḥ |
Instrumental |
धन्यतया
dhanyatayā |
धन्यताभ्याम्
dhanyatābhyām |
धन्यताभिः
dhanyatābhiḥ |
Dative |
धन्यतायै
dhanyatāyai |
धन्यताभ्याम्
dhanyatābhyām |
धन्यताभ्यः
dhanyatābhyaḥ |
Ablative |
धन्यतायाः
dhanyatāyāḥ |
धन्यताभ्याम्
dhanyatābhyām |
धन्यताभ्यः
dhanyatābhyaḥ |
Genitive |
धन्यतायाः
dhanyatāyāḥ |
धन्यतयोः
dhanyatayoḥ |
धन्यतानाम्
dhanyatānām |
Locative |
धन्यतायाम्
dhanyatāyām |
धन्यतयोः
dhanyatayoḥ |
धन्यतासु
dhanyatāsu |