Sanskrit tools

Sanskrit declension


Declension of धन्यता dhanyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्यता dhanyatā
धन्यते dhanyate
धन्यताः dhanyatāḥ
Vocative धन्यते dhanyate
धन्यते dhanyate
धन्यताः dhanyatāḥ
Accusative धन्यताम् dhanyatām
धन्यते dhanyate
धन्यताः dhanyatāḥ
Instrumental धन्यतया dhanyatayā
धन्यताभ्याम् dhanyatābhyām
धन्यताभिः dhanyatābhiḥ
Dative धन्यतायै dhanyatāyai
धन्यताभ्याम् dhanyatābhyām
धन्यताभ्यः dhanyatābhyaḥ
Ablative धन्यतायाः dhanyatāyāḥ
धन्यताभ्याम् dhanyatābhyām
धन्यताभ्यः dhanyatābhyaḥ
Genitive धन्यतायाः dhanyatāyāḥ
धन्यतयोः dhanyatayoḥ
धन्यतानाम् dhanyatānām
Locative धन्यतायाम् dhanyatāyām
धन्यतयोः dhanyatayoḥ
धन्यतासु dhanyatāsu