Herramientas de sánscrito

Declinación del sánscrito


Declinación de धन्यता dhanyatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धन्यता dhanyatā
धन्यते dhanyate
धन्यताः dhanyatāḥ
Vocativo धन्यते dhanyate
धन्यते dhanyate
धन्यताः dhanyatāḥ
Acusativo धन्यताम् dhanyatām
धन्यते dhanyate
धन्यताः dhanyatāḥ
Instrumental धन्यतया dhanyatayā
धन्यताभ्याम् dhanyatābhyām
धन्यताभिः dhanyatābhiḥ
Dativo धन्यतायै dhanyatāyai
धन्यताभ्याम् dhanyatābhyām
धन्यताभ्यः dhanyatābhyaḥ
Ablativo धन्यतायाः dhanyatāyāḥ
धन्यताभ्याम् dhanyatābhyām
धन्यताभ्यः dhanyatābhyaḥ
Genitivo धन्यतायाः dhanyatāyāḥ
धन्यतयोः dhanyatayoḥ
धन्यतानाम् dhanyatānām
Locativo धन्यतायाम् dhanyatāyām
धन्यतयोः dhanyatayoḥ
धन्यतासु dhanyatāsu