| Singular | Dual | Plural |
Nominative |
धन्यत्वम्
dhanyatvam
|
धन्यत्वे
dhanyatve
|
धन्यत्वानि
dhanyatvāni
|
Vocative |
धन्यत्व
dhanyatva
|
धन्यत्वे
dhanyatve
|
धन्यत्वानि
dhanyatvāni
|
Accusative |
धन्यत्वम्
dhanyatvam
|
धन्यत्वे
dhanyatve
|
धन्यत्वानि
dhanyatvāni
|
Instrumental |
धन्यत्वेन
dhanyatvena
|
धन्यत्वाभ्याम्
dhanyatvābhyām
|
धन्यत्वैः
dhanyatvaiḥ
|
Dative |
धन्यत्वाय
dhanyatvāya
|
धन्यत्वाभ्याम्
dhanyatvābhyām
|
धन्यत्वेभ्यः
dhanyatvebhyaḥ
|
Ablative |
धन्यत्वात्
dhanyatvāt
|
धन्यत्वाभ्याम्
dhanyatvābhyām
|
धन्यत्वेभ्यः
dhanyatvebhyaḥ
|
Genitive |
धन्यत्वस्य
dhanyatvasya
|
धन्यत्वयोः
dhanyatvayoḥ
|
धन्यत्वानाम्
dhanyatvānām
|
Locative |
धन्यत्वे
dhanyatve
|
धन्यत्वयोः
dhanyatvayoḥ
|
धन्यत्वेषु
dhanyatveṣu
|