Sanskrit tools

Sanskrit declension


Declension of धन्यत्व dhanyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्यत्वम् dhanyatvam
धन्यत्वे dhanyatve
धन्यत्वानि dhanyatvāni
Vocative धन्यत्व dhanyatva
धन्यत्वे dhanyatve
धन्यत्वानि dhanyatvāni
Accusative धन्यत्वम् dhanyatvam
धन्यत्वे dhanyatve
धन्यत्वानि dhanyatvāni
Instrumental धन्यत्वेन dhanyatvena
धन्यत्वाभ्याम् dhanyatvābhyām
धन्यत्वैः dhanyatvaiḥ
Dative धन्यत्वाय dhanyatvāya
धन्यत्वाभ्याम् dhanyatvābhyām
धन्यत्वेभ्यः dhanyatvebhyaḥ
Ablative धन्यत्वात् dhanyatvāt
धन्यत्वाभ्याम् dhanyatvābhyām
धन्यत्वेभ्यः dhanyatvebhyaḥ
Genitive धन्यत्वस्य dhanyatvasya
धन्यत्वयोः dhanyatvayoḥ
धन्यत्वानाम् dhanyatvānām
Locative धन्यत्वे dhanyatve
धन्यत्वयोः dhanyatvayoḥ
धन्यत्वेषु dhanyatveṣu