| Singular | Dual | Plural |
Nominativo |
धन्यत्वम्
dhanyatvam
|
धन्यत्वे
dhanyatve
|
धन्यत्वानि
dhanyatvāni
|
Vocativo |
धन्यत्व
dhanyatva
|
धन्यत्वे
dhanyatve
|
धन्यत्वानि
dhanyatvāni
|
Acusativo |
धन्यत्वम्
dhanyatvam
|
धन्यत्वे
dhanyatve
|
धन्यत्वानि
dhanyatvāni
|
Instrumental |
धन्यत्वेन
dhanyatvena
|
धन्यत्वाभ्याम्
dhanyatvābhyām
|
धन्यत्वैः
dhanyatvaiḥ
|
Dativo |
धन्यत्वाय
dhanyatvāya
|
धन्यत्वाभ्याम्
dhanyatvābhyām
|
धन्यत्वेभ्यः
dhanyatvebhyaḥ
|
Ablativo |
धन्यत्वात्
dhanyatvāt
|
धन्यत्वाभ्याम्
dhanyatvābhyām
|
धन्यत्वेभ्यः
dhanyatvebhyaḥ
|
Genitivo |
धन्यत्वस्य
dhanyatvasya
|
धन्यत्वयोः
dhanyatvayoḥ
|
धन्यत्वानाम्
dhanyatvānām
|
Locativo |
धन्यत्वे
dhanyatve
|
धन्यत्वयोः
dhanyatvayoḥ
|
धन्यत्वेषु
dhanyatveṣu
|