Herramientas de sánscrito

Declinación del sánscrito


Declinación de धन्यत्व dhanyatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धन्यत्वम् dhanyatvam
धन्यत्वे dhanyatve
धन्यत्वानि dhanyatvāni
Vocativo धन्यत्व dhanyatva
धन्यत्वे dhanyatve
धन्यत्वानि dhanyatvāni
Acusativo धन्यत्वम् dhanyatvam
धन्यत्वे dhanyatve
धन्यत्वानि dhanyatvāni
Instrumental धन्यत्वेन dhanyatvena
धन्यत्वाभ्याम् dhanyatvābhyām
धन्यत्वैः dhanyatvaiḥ
Dativo धन्यत्वाय dhanyatvāya
धन्यत्वाभ्याम् dhanyatvābhyām
धन्यत्वेभ्यः dhanyatvebhyaḥ
Ablativo धन्यत्वात् dhanyatvāt
धन्यत्वाभ्याम् dhanyatvābhyām
धन्यत्वेभ्यः dhanyatvebhyaḥ
Genitivo धन्यत्वस्य dhanyatvasya
धन्यत्वयोः dhanyatvayoḥ
धन्यत्वानाम् dhanyatvānām
Locativo धन्यत्वे dhanyatve
धन्यत्वयोः dhanyatvayoḥ
धन्यत्वेषु dhanyatveṣu