Sanskrit tools

Sanskrit declension


Declension of धनुराज dhanurāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुराजः dhanurājaḥ
धनुराजौ dhanurājau
धनुराजाः dhanurājāḥ
Vocative धनुराज dhanurāja
धनुराजौ dhanurājau
धनुराजाः dhanurājāḥ
Accusative धनुराजम् dhanurājam
धनुराजौ dhanurājau
धनुराजान् dhanurājān
Instrumental धनुराजेन dhanurājena
धनुराजाभ्याम् dhanurājābhyām
धनुराजैः dhanurājaiḥ
Dative धनुराजाय dhanurājāya
धनुराजाभ्याम् dhanurājābhyām
धनुराजेभ्यः dhanurājebhyaḥ
Ablative धनुराजात् dhanurājāt
धनुराजाभ्याम् dhanurājābhyām
धनुराजेभ्यः dhanurājebhyaḥ
Genitive धनुराजस्य dhanurājasya
धनुराजयोः dhanurājayoḥ
धनुराजानाम् dhanurājānām
Locative धनुराजे dhanurāje
धनुराजयोः dhanurājayoḥ
धनुराजेषु dhanurājeṣu