| Singular | Dual | Plural |
Nominativo |
धनुराजः
dhanurājaḥ
|
धनुराजौ
dhanurājau
|
धनुराजाः
dhanurājāḥ
|
Vocativo |
धनुराज
dhanurāja
|
धनुराजौ
dhanurājau
|
धनुराजाः
dhanurājāḥ
|
Acusativo |
धनुराजम्
dhanurājam
|
धनुराजौ
dhanurājau
|
धनुराजान्
dhanurājān
|
Instrumental |
धनुराजेन
dhanurājena
|
धनुराजाभ्याम्
dhanurājābhyām
|
धनुराजैः
dhanurājaiḥ
|
Dativo |
धनुराजाय
dhanurājāya
|
धनुराजाभ्याम्
dhanurājābhyām
|
धनुराजेभ्यः
dhanurājebhyaḥ
|
Ablativo |
धनुराजात्
dhanurājāt
|
धनुराजाभ्याम्
dhanurājābhyām
|
धनुराजेभ्यः
dhanurājebhyaḥ
|
Genitivo |
धनुराजस्य
dhanurājasya
|
धनुराजयोः
dhanurājayoḥ
|
धनुराजानाम्
dhanurājānām
|
Locativo |
धनुराजे
dhanurāje
|
धनुराजयोः
dhanurājayoḥ
|
धनुराजेषु
dhanurājeṣu
|