Sanskrit tools

Sanskrit declension


Declension of धनुराशि dhanurāśi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुराशिः dhanurāśiḥ
धनुराशी dhanurāśī
धनुराशयः dhanurāśayaḥ
Vocative धनुराशे dhanurāśe
धनुराशी dhanurāśī
धनुराशयः dhanurāśayaḥ
Accusative धनुराशिम् dhanurāśim
धनुराशी dhanurāśī
धनुराशीन् dhanurāśīn
Instrumental धनुराशिना dhanurāśinā
धनुराशिभ्याम् dhanurāśibhyām
धनुराशिभिः dhanurāśibhiḥ
Dative धनुराशये dhanurāśaye
धनुराशिभ्याम् dhanurāśibhyām
धनुराशिभ्यः dhanurāśibhyaḥ
Ablative धनुराशेः dhanurāśeḥ
धनुराशिभ्याम् dhanurāśibhyām
धनुराशिभ्यः dhanurāśibhyaḥ
Genitive धनुराशेः dhanurāśeḥ
धनुराश्योः dhanurāśyoḥ
धनुराशीनाम् dhanurāśīnām
Locative धनुराशौ dhanurāśau
धनुराश्योः dhanurāśyoḥ
धनुराशिषु dhanurāśiṣu