| Singular | Dual | Plural |
Nominativo |
धनुराशिः
dhanurāśiḥ
|
धनुराशी
dhanurāśī
|
धनुराशयः
dhanurāśayaḥ
|
Vocativo |
धनुराशे
dhanurāśe
|
धनुराशी
dhanurāśī
|
धनुराशयः
dhanurāśayaḥ
|
Acusativo |
धनुराशिम्
dhanurāśim
|
धनुराशी
dhanurāśī
|
धनुराशीन्
dhanurāśīn
|
Instrumental |
धनुराशिना
dhanurāśinā
|
धनुराशिभ्याम्
dhanurāśibhyām
|
धनुराशिभिः
dhanurāśibhiḥ
|
Dativo |
धनुराशये
dhanurāśaye
|
धनुराशिभ्याम्
dhanurāśibhyām
|
धनुराशिभ्यः
dhanurāśibhyaḥ
|
Ablativo |
धनुराशेः
dhanurāśeḥ
|
धनुराशिभ्याम्
dhanurāśibhyām
|
धनुराशिभ्यः
dhanurāśibhyaḥ
|
Genitivo |
धनुराशेः
dhanurāśeḥ
|
धनुराश्योः
dhanurāśyoḥ
|
धनुराशीनाम्
dhanurāśīnām
|
Locativo |
धनुराशौ
dhanurāśau
|
धनुराश्योः
dhanurāśyoḥ
|
धनुराशिषु
dhanurāśiṣu
|