| Singular | Dual | Plural |
Nominative |
धनुश्रेणी
dhanuśreṇī
|
धनुश्रेण्यौ
dhanuśreṇyau
|
धनुश्रेण्यः
dhanuśreṇyaḥ
|
Vocative |
धनुश्रेणि
dhanuśreṇi
|
धनुश्रेण्यौ
dhanuśreṇyau
|
धनुश्रेण्यः
dhanuśreṇyaḥ
|
Accusative |
धनुश्रेणीम्
dhanuśreṇīm
|
धनुश्रेण्यौ
dhanuśreṇyau
|
धनुश्रेणीः
dhanuśreṇīḥ
|
Instrumental |
धनुश्रेण्या
dhanuśreṇyā
|
धनुश्रेणीभ्याम्
dhanuśreṇībhyām
|
धनुश्रेणीभिः
dhanuśreṇībhiḥ
|
Dative |
धनुश्रेण्यै
dhanuśreṇyai
|
धनुश्रेणीभ्याम्
dhanuśreṇībhyām
|
धनुश्रेणीभ्यः
dhanuśreṇībhyaḥ
|
Ablative |
धनुश्रेण्याः
dhanuśreṇyāḥ
|
धनुश्रेणीभ्याम्
dhanuśreṇībhyām
|
धनुश्रेणीभ्यः
dhanuśreṇībhyaḥ
|
Genitive |
धनुश्रेण्याः
dhanuśreṇyāḥ
|
धनुश्रेण्योः
dhanuśreṇyoḥ
|
धनुश्रेणीनाम्
dhanuśreṇīnām
|
Locative |
धनुश्रेण्याम्
dhanuśreṇyām
|
धनुश्रेण्योः
dhanuśreṇyoḥ
|
धनुश्रेणीषु
dhanuśreṇīṣu
|