Sanskrit tools

Sanskrit declension


Declension of धनुश्रेणी dhanuśreṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धनुश्रेणी dhanuśreṇī
धनुश्रेण्यौ dhanuśreṇyau
धनुश्रेण्यः dhanuśreṇyaḥ
Vocative धनुश्रेणि dhanuśreṇi
धनुश्रेण्यौ dhanuśreṇyau
धनुश्रेण्यः dhanuśreṇyaḥ
Accusative धनुश्रेणीम् dhanuśreṇīm
धनुश्रेण्यौ dhanuśreṇyau
धनुश्रेणीः dhanuśreṇīḥ
Instrumental धनुश्रेण्या dhanuśreṇyā
धनुश्रेणीभ्याम् dhanuśreṇībhyām
धनुश्रेणीभिः dhanuśreṇībhiḥ
Dative धनुश्रेण्यै dhanuśreṇyai
धनुश्रेणीभ्याम् dhanuśreṇībhyām
धनुश्रेणीभ्यः dhanuśreṇībhyaḥ
Ablative धनुश्रेण्याः dhanuśreṇyāḥ
धनुश्रेणीभ्याम् dhanuśreṇībhyām
धनुश्रेणीभ्यः dhanuśreṇībhyaḥ
Genitive धनुश्रेण्याः dhanuśreṇyāḥ
धनुश्रेण्योः dhanuśreṇyoḥ
धनुश्रेणीनाम् dhanuśreṇīnām
Locative धनुश्रेण्याम् dhanuśreṇyām
धनुश्रेण्योः dhanuśreṇyoḥ
धनुश्रेणीषु dhanuśreṇīṣu