Sanskrit tools

Sanskrit declension


Declension of धन्वन्तर dhanvantara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्तरम् dhanvantaram
धन्वन्तरे dhanvantare
धन्वन्तराणि dhanvantarāṇi
Vocative धन्वन्तर dhanvantara
धन्वन्तरे dhanvantare
धन्वन्तराणि dhanvantarāṇi
Accusative धन्वन्तरम् dhanvantaram
धन्वन्तरे dhanvantare
धन्वन्तराणि dhanvantarāṇi
Instrumental धन्वन्तरेण dhanvantareṇa
धन्वन्तराभ्याम् dhanvantarābhyām
धन्वन्तरैः dhanvantaraiḥ
Dative धन्वन्तराय dhanvantarāya
धन्वन्तराभ्याम् dhanvantarābhyām
धन्वन्तरेभ्यः dhanvantarebhyaḥ
Ablative धन्वन्तरात् dhanvantarāt
धन्वन्तराभ्याम् dhanvantarābhyām
धन्वन्तरेभ्यः dhanvantarebhyaḥ
Genitive धन्वन्तरस्य dhanvantarasya
धन्वन्तरयोः dhanvantarayoḥ
धन्वन्तराणाम् dhanvantarāṇām
Locative धन्वन्तरे dhanvantare
धन्वन्तरयोः dhanvantarayoḥ
धन्वन्तरेषु dhanvantareṣu