| Singular | Dual | Plural |
Nominativo |
धन्वन्तरम्
dhanvantaram
|
धन्वन्तरे
dhanvantare
|
धन्वन्तराणि
dhanvantarāṇi
|
Vocativo |
धन्वन्तर
dhanvantara
|
धन्वन्तरे
dhanvantare
|
धन्वन्तराणि
dhanvantarāṇi
|
Acusativo |
धन्वन्तरम्
dhanvantaram
|
धन्वन्तरे
dhanvantare
|
धन्वन्तराणि
dhanvantarāṇi
|
Instrumental |
धन्वन्तरेण
dhanvantareṇa
|
धन्वन्तराभ्याम्
dhanvantarābhyām
|
धन्वन्तरैः
dhanvantaraiḥ
|
Dativo |
धन्वन्तराय
dhanvantarāya
|
धन्वन्तराभ्याम्
dhanvantarābhyām
|
धन्वन्तरेभ्यः
dhanvantarebhyaḥ
|
Ablativo |
धन्वन्तरात्
dhanvantarāt
|
धन्वन्तराभ्याम्
dhanvantarābhyām
|
धन्वन्तरेभ्यः
dhanvantarebhyaḥ
|
Genitivo |
धन्वन्तरस्य
dhanvantarasya
|
धन्वन्तरयोः
dhanvantarayoḥ
|
धन्वन्तराणाम्
dhanvantarāṇām
|
Locativo |
धन्वन्तरे
dhanvantare
|
धन्वन्तरयोः
dhanvantarayoḥ
|
धन्वन्तरेषु
dhanvantareṣu
|