Sanskrit tools

Sanskrit declension


Declension of धनुःश्रेणी dhanuḥśreṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धनुःश्रेणी dhanuḥśreṇī
धनुःश्रेण्यौ dhanuḥśreṇyau
धनुःश्रेण्यः dhanuḥśreṇyaḥ
Vocative धनुःश्रेणि dhanuḥśreṇi
धनुःश्रेण्यौ dhanuḥśreṇyau
धनुःश्रेण्यः dhanuḥśreṇyaḥ
Accusative धनुःश्रेणीम् dhanuḥśreṇīm
धनुःश्रेण्यौ dhanuḥśreṇyau
धनुःश्रेणीः dhanuḥśreṇīḥ
Instrumental धनुःश्रेण्या dhanuḥśreṇyā
धनुःश्रेणीभ्याम् dhanuḥśreṇībhyām
धनुःश्रेणीभिः dhanuḥśreṇībhiḥ
Dative धनुःश्रेण्यै dhanuḥśreṇyai
धनुःश्रेणीभ्याम् dhanuḥśreṇībhyām
धनुःश्रेणीभ्यः dhanuḥśreṇībhyaḥ
Ablative धनुःश्रेण्याः dhanuḥśreṇyāḥ
धनुःश्रेणीभ्याम् dhanuḥśreṇībhyām
धनुःश्रेणीभ्यः dhanuḥśreṇībhyaḥ
Genitive धनुःश्रेण्याः dhanuḥśreṇyāḥ
धनुःश्रेण्योः dhanuḥśreṇyoḥ
धनुःश्रेणीनाम् dhanuḥśreṇīnām
Locative धनुःश्रेण्याम् dhanuḥśreṇyām
धनुःश्रेण्योः dhanuḥśreṇyoḥ
धनुःश्रेणीषु dhanuḥśreṇīṣu