| Singular | Dual | Plural |
Nominative |
धनुःश्रेणी
dhanuḥśreṇī
|
धनुःश्रेण्यौ
dhanuḥśreṇyau
|
धनुःश्रेण्यः
dhanuḥśreṇyaḥ
|
Vocative |
धनुःश्रेणि
dhanuḥśreṇi
|
धनुःश्रेण्यौ
dhanuḥśreṇyau
|
धनुःश्रेण्यः
dhanuḥśreṇyaḥ
|
Accusative |
धनुःश्रेणीम्
dhanuḥśreṇīm
|
धनुःश्रेण्यौ
dhanuḥśreṇyau
|
धनुःश्रेणीः
dhanuḥśreṇīḥ
|
Instrumental |
धनुःश्रेण्या
dhanuḥśreṇyā
|
धनुःश्रेणीभ्याम्
dhanuḥśreṇībhyām
|
धनुःश्रेणीभिः
dhanuḥśreṇībhiḥ
|
Dative |
धनुःश्रेण्यै
dhanuḥśreṇyai
|
धनुःश्रेणीभ्याम्
dhanuḥśreṇībhyām
|
धनुःश्रेणीभ्यः
dhanuḥśreṇībhyaḥ
|
Ablative |
धनुःश्रेण्याः
dhanuḥśreṇyāḥ
|
धनुःश्रेणीभ्याम्
dhanuḥśreṇībhyām
|
धनुःश्रेणीभ्यः
dhanuḥśreṇībhyaḥ
|
Genitive |
धनुःश्रेण्याः
dhanuḥśreṇyāḥ
|
धनुःश्रेण्योः
dhanuḥśreṇyoḥ
|
धनुःश्रेणीनाम्
dhanuḥśreṇīnām
|
Locative |
धनुःश्रेण्याम्
dhanuḥśreṇyām
|
धनुःश्रेण्योः
dhanuḥśreṇyoḥ
|
धनुःश्रेणीषु
dhanuḥśreṇīṣu
|