| Singular | Dual | Plural |
Nominative |
धनुराकारम्
dhanurākāram
|
धनुराकारे
dhanurākāre
|
धनुराकाराणि
dhanurākārāṇi
|
Vocative |
धनुराकार
dhanurākāra
|
धनुराकारे
dhanurākāre
|
धनुराकाराणि
dhanurākārāṇi
|
Accusative |
धनुराकारम्
dhanurākāram
|
धनुराकारे
dhanurākāre
|
धनुराकाराणि
dhanurākārāṇi
|
Instrumental |
धनुराकारेण
dhanurākāreṇa
|
धनुराकाराभ्याम्
dhanurākārābhyām
|
धनुराकारैः
dhanurākāraiḥ
|
Dative |
धनुराकाराय
dhanurākārāya
|
धनुराकाराभ्याम्
dhanurākārābhyām
|
धनुराकारेभ्यः
dhanurākārebhyaḥ
|
Ablative |
धनुराकारात्
dhanurākārāt
|
धनुराकाराभ्याम्
dhanurākārābhyām
|
धनुराकारेभ्यः
dhanurākārebhyaḥ
|
Genitive |
धनुराकारस्य
dhanurākārasya
|
धनुराकारयोः
dhanurākārayoḥ
|
धनुराकाराणाम्
dhanurākārāṇām
|
Locative |
धनुराकारे
dhanurākāre
|
धनुराकारयोः
dhanurākārayoḥ
|
धनुराकारेषु
dhanurākāreṣu
|