Sanskrit tools

Sanskrit declension


Declension of धनुराकार dhanurākāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुराकारम् dhanurākāram
धनुराकारे dhanurākāre
धनुराकाराणि dhanurākārāṇi
Vocative धनुराकार dhanurākāra
धनुराकारे dhanurākāre
धनुराकाराणि dhanurākārāṇi
Accusative धनुराकारम् dhanurākāram
धनुराकारे dhanurākāre
धनुराकाराणि dhanurākārāṇi
Instrumental धनुराकारेण dhanurākāreṇa
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकारैः dhanurākāraiḥ
Dative धनुराकाराय dhanurākārāya
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकारेभ्यः dhanurākārebhyaḥ
Ablative धनुराकारात् dhanurākārāt
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकारेभ्यः dhanurākārebhyaḥ
Genitive धनुराकारस्य dhanurākārasya
धनुराकारयोः dhanurākārayoḥ
धनुराकाराणाम् dhanurākārāṇām
Locative धनुराकारे dhanurākāre
धनुराकारयोः dhanurākārayoḥ
धनुराकारेषु dhanurākāreṣu