Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुराकार dhanurākāra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुराकारम् dhanurākāram
धनुराकारे dhanurākāre
धनुराकाराणि dhanurākārāṇi
Vocativo धनुराकार dhanurākāra
धनुराकारे dhanurākāre
धनुराकाराणि dhanurākārāṇi
Acusativo धनुराकारम् dhanurākāram
धनुराकारे dhanurākāre
धनुराकाराणि dhanurākārāṇi
Instrumental धनुराकारेण dhanurākāreṇa
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकारैः dhanurākāraiḥ
Dativo धनुराकाराय dhanurākārāya
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकारेभ्यः dhanurākārebhyaḥ
Ablativo धनुराकारात् dhanurākārāt
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकारेभ्यः dhanurākārebhyaḥ
Genitivo धनुराकारस्य dhanurākārasya
धनुराकारयोः dhanurākārayoḥ
धनुराकाराणाम् dhanurākārāṇām
Locativo धनुराकारे dhanurākāre
धनुराकारयोः dhanurākārayoḥ
धनुराकारेषु dhanurākāreṣu