| Singular | Dual | Plural |
Nominative |
धनुराकृतिः
dhanurākṛtiḥ
|
धनुराकृती
dhanurākṛtī
|
धनुराकृतयः
dhanurākṛtayaḥ
|
Vocative |
धनुराकृते
dhanurākṛte
|
धनुराकृती
dhanurākṛtī
|
धनुराकृतयः
dhanurākṛtayaḥ
|
Accusative |
धनुराकृतिम्
dhanurākṛtim
|
धनुराकृती
dhanurākṛtī
|
धनुराकृतीन्
dhanurākṛtīn
|
Instrumental |
धनुराकृतिना
dhanurākṛtinā
|
धनुराकृतिभ्याम्
dhanurākṛtibhyām
|
धनुराकृतिभिः
dhanurākṛtibhiḥ
|
Dative |
धनुराकृतये
dhanurākṛtaye
|
धनुराकृतिभ्याम्
dhanurākṛtibhyām
|
धनुराकृतिभ्यः
dhanurākṛtibhyaḥ
|
Ablative |
धनुराकृतेः
dhanurākṛteḥ
|
धनुराकृतिभ्याम्
dhanurākṛtibhyām
|
धनुराकृतिभ्यः
dhanurākṛtibhyaḥ
|
Genitive |
धनुराकृतेः
dhanurākṛteḥ
|
धनुराकृत्योः
dhanurākṛtyoḥ
|
धनुराकृतीनाम्
dhanurākṛtīnām
|
Locative |
धनुराकृतौ
dhanurākṛtau
|
धनुराकृत्योः
dhanurākṛtyoḥ
|
धनुराकृतिषु
dhanurākṛtiṣu
|