Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुराकृति dhanurākṛti, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुराकृतिः dhanurākṛtiḥ
धनुराकृती dhanurākṛtī
धनुराकृतयः dhanurākṛtayaḥ
Vocativo धनुराकृते dhanurākṛte
धनुराकृती dhanurākṛtī
धनुराकृतयः dhanurākṛtayaḥ
Acusativo धनुराकृतिम् dhanurākṛtim
धनुराकृती dhanurākṛtī
धनुराकृतीन् dhanurākṛtīn
Instrumental धनुराकृतिना dhanurākṛtinā
धनुराकृतिभ्याम् dhanurākṛtibhyām
धनुराकृतिभिः dhanurākṛtibhiḥ
Dativo धनुराकृतये dhanurākṛtaye
धनुराकृतिभ्याम् dhanurākṛtibhyām
धनुराकृतिभ्यः dhanurākṛtibhyaḥ
Ablativo धनुराकृतेः dhanurākṛteḥ
धनुराकृतिभ्याम् dhanurākṛtibhyām
धनुराकृतिभ्यः dhanurākṛtibhyaḥ
Genitivo धनुराकृतेः dhanurākṛteḥ
धनुराकृत्योः dhanurākṛtyoḥ
धनुराकृतीनाम् dhanurākṛtīnām
Locativo धनुराकृतौ dhanurākṛtau
धनुराकृत्योः dhanurākṛtyoḥ
धनुराकृतिषु dhanurākṛtiṣu