Sanskrit tools

Sanskrit declension


Declension of धनुराकृति dhanurākṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुराकृतिः dhanurākṛtiḥ
धनुराकृती dhanurākṛtī
धनुराकृतयः dhanurākṛtayaḥ
Vocative धनुराकृते dhanurākṛte
धनुराकृती dhanurākṛtī
धनुराकृतयः dhanurākṛtayaḥ
Accusative धनुराकृतिम् dhanurākṛtim
धनुराकृती dhanurākṛtī
धनुराकृतीः dhanurākṛtīḥ
Instrumental धनुराकृत्या dhanurākṛtyā
धनुराकृतिभ्याम् dhanurākṛtibhyām
धनुराकृतिभिः dhanurākṛtibhiḥ
Dative धनुराकृतये dhanurākṛtaye
धनुराकृत्यै dhanurākṛtyai
धनुराकृतिभ्याम् dhanurākṛtibhyām
धनुराकृतिभ्यः dhanurākṛtibhyaḥ
Ablative धनुराकृतेः dhanurākṛteḥ
धनुराकृत्याः dhanurākṛtyāḥ
धनुराकृतिभ्याम् dhanurākṛtibhyām
धनुराकृतिभ्यः dhanurākṛtibhyaḥ
Genitive धनुराकृतेः dhanurākṛteḥ
धनुराकृत्याः dhanurākṛtyāḥ
धनुराकृत्योः dhanurākṛtyoḥ
धनुराकृतीनाम् dhanurākṛtīnām
Locative धनुराकृतौ dhanurākṛtau
धनुराकृत्याम् dhanurākṛtyām
धनुराकृत्योः dhanurākṛtyoḥ
धनुराकृतिषु dhanurākṛtiṣu