Singular | Dual | Plural | |
Nominativo |
धनुराकृतिः
dhanurākṛtiḥ |
धनुराकृती
dhanurākṛtī |
धनुराकृतयः
dhanurākṛtayaḥ |
Vocativo |
धनुराकृते
dhanurākṛte |
धनुराकृती
dhanurākṛtī |
धनुराकृतयः
dhanurākṛtayaḥ |
Acusativo |
धनुराकृतिम्
dhanurākṛtim |
धनुराकृती
dhanurākṛtī |
धनुराकृतीः
dhanurākṛtīḥ |
Instrumental |
धनुराकृत्या
dhanurākṛtyā |
धनुराकृतिभ्याम्
dhanurākṛtibhyām |
धनुराकृतिभिः
dhanurākṛtibhiḥ |
Dativo |
धनुराकृतये
dhanurākṛtaye धनुराकृत्यै dhanurākṛtyai |
धनुराकृतिभ्याम्
dhanurākṛtibhyām |
धनुराकृतिभ्यः
dhanurākṛtibhyaḥ |
Ablativo |
धनुराकृतेः
dhanurākṛteḥ धनुराकृत्याः dhanurākṛtyāḥ |
धनुराकृतिभ्याम्
dhanurākṛtibhyām |
धनुराकृतिभ्यः
dhanurākṛtibhyaḥ |
Genitivo |
धनुराकृतेः
dhanurākṛteḥ धनुराकृत्याः dhanurākṛtyāḥ |
धनुराकृत्योः
dhanurākṛtyoḥ |
धनुराकृतीनाम्
dhanurākṛtīnām |
Locativo |
धनुराकृतौ
dhanurākṛtau धनुराकृत्याम् dhanurākṛtyām |
धनुराकृत्योः
dhanurākṛtyoḥ |
धनुराकृतिषु
dhanurākṛtiṣu |