| Singular | Dual | Plural |
Nominative |
धनुरासनम्
dhanurāsanam
|
धनुरासने
dhanurāsane
|
धनुरासनानि
dhanurāsanāni
|
Vocative |
धनुरासन
dhanurāsana
|
धनुरासने
dhanurāsane
|
धनुरासनानि
dhanurāsanāni
|
Accusative |
धनुरासनम्
dhanurāsanam
|
धनुरासने
dhanurāsane
|
धनुरासनानि
dhanurāsanāni
|
Instrumental |
धनुरासनेन
dhanurāsanena
|
धनुरासनाभ्याम्
dhanurāsanābhyām
|
धनुरासनैः
dhanurāsanaiḥ
|
Dative |
धनुरासनाय
dhanurāsanāya
|
धनुरासनाभ्याम्
dhanurāsanābhyām
|
धनुरासनेभ्यः
dhanurāsanebhyaḥ
|
Ablative |
धनुरासनात्
dhanurāsanāt
|
धनुरासनाभ्याम्
dhanurāsanābhyām
|
धनुरासनेभ्यः
dhanurāsanebhyaḥ
|
Genitive |
धनुरासनस्य
dhanurāsanasya
|
धनुरासनयोः
dhanurāsanayoḥ
|
धनुरासनानाम्
dhanurāsanānām
|
Locative |
धनुरासने
dhanurāsane
|
धनुरासनयोः
dhanurāsanayoḥ
|
धनुरासनेषु
dhanurāsaneṣu
|