Sanskrit tools

Sanskrit declension


Declension of धनुरासन dhanurāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुरासनम् dhanurāsanam
धनुरासने dhanurāsane
धनुरासनानि dhanurāsanāni
Vocative धनुरासन dhanurāsana
धनुरासने dhanurāsane
धनुरासनानि dhanurāsanāni
Accusative धनुरासनम् dhanurāsanam
धनुरासने dhanurāsane
धनुरासनानि dhanurāsanāni
Instrumental धनुरासनेन dhanurāsanena
धनुरासनाभ्याम् dhanurāsanābhyām
धनुरासनैः dhanurāsanaiḥ
Dative धनुरासनाय dhanurāsanāya
धनुरासनाभ्याम् dhanurāsanābhyām
धनुरासनेभ्यः dhanurāsanebhyaḥ
Ablative धनुरासनात् dhanurāsanāt
धनुरासनाभ्याम् dhanurāsanābhyām
धनुरासनेभ्यः dhanurāsanebhyaḥ
Genitive धनुरासनस्य dhanurāsanasya
धनुरासनयोः dhanurāsanayoḥ
धनुरासनानाम् dhanurāsanānām
Locative धनुरासने dhanurāsane
धनुरासनयोः dhanurāsanayoḥ
धनुरासनेषु dhanurāsaneṣu