| Singular | Dual | Plural |
Nominativo |
धनुरासनम्
dhanurāsanam
|
धनुरासने
dhanurāsane
|
धनुरासनानि
dhanurāsanāni
|
Vocativo |
धनुरासन
dhanurāsana
|
धनुरासने
dhanurāsane
|
धनुरासनानि
dhanurāsanāni
|
Acusativo |
धनुरासनम्
dhanurāsanam
|
धनुरासने
dhanurāsane
|
धनुरासनानि
dhanurāsanāni
|
Instrumental |
धनुरासनेन
dhanurāsanena
|
धनुरासनाभ्याम्
dhanurāsanābhyām
|
धनुरासनैः
dhanurāsanaiḥ
|
Dativo |
धनुरासनाय
dhanurāsanāya
|
धनुरासनाभ्याम्
dhanurāsanābhyām
|
धनुरासनेभ्यः
dhanurāsanebhyaḥ
|
Ablativo |
धनुरासनात्
dhanurāsanāt
|
धनुरासनाभ्याम्
dhanurāsanābhyām
|
धनुरासनेभ्यः
dhanurāsanebhyaḥ
|
Genitivo |
धनुरासनस्य
dhanurāsanasya
|
धनुरासनयोः
dhanurāsanayoḥ
|
धनुरासनानाम्
dhanurāsanānām
|
Locativo |
धनुरासने
dhanurāsane
|
धनुरासनयोः
dhanurāsanayoḥ
|
धनुरासनेषु
dhanurāsaneṣu
|