Sanskrit tools

Sanskrit declension


Declension of धनुर्ग्राहिन् dhanurgrāhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धनुर्ग्राही dhanurgrāhī
धनुर्ग्राहिणौ dhanurgrāhiṇau
धनुर्ग्राहिणः dhanurgrāhiṇaḥ
Vocative धनुर्ग्राहिन् dhanurgrāhin
धनुर्ग्राहिणौ dhanurgrāhiṇau
धनुर्ग्राहिणः dhanurgrāhiṇaḥ
Accusative धनुर्ग्राहिणम् dhanurgrāhiṇam
धनुर्ग्राहिणौ dhanurgrāhiṇau
धनुर्ग्राहिणः dhanurgrāhiṇaḥ
Instrumental धनुर्ग्राहिणा dhanurgrāhiṇā
धनुर्ग्राहिभ्याम् dhanurgrāhibhyām
धनुर्ग्राहिभिः dhanurgrāhibhiḥ
Dative धनुर्ग्राहिणे dhanurgrāhiṇe
धनुर्ग्राहिभ्याम् dhanurgrāhibhyām
धनुर्ग्राहिभ्यः dhanurgrāhibhyaḥ
Ablative धनुर्ग्राहिणः dhanurgrāhiṇaḥ
धनुर्ग्राहिभ्याम् dhanurgrāhibhyām
धनुर्ग्राहिभ्यः dhanurgrāhibhyaḥ
Genitive धनुर्ग्राहिणः dhanurgrāhiṇaḥ
धनुर्ग्राहिणोः dhanurgrāhiṇoḥ
धनुर्ग्राहिणम् dhanurgrāhiṇam
Locative धनुर्ग्राहिणि dhanurgrāhiṇi
धनुर्ग्राहिणोः dhanurgrāhiṇoḥ
धनुर्ग्राहिषु dhanurgrāhiṣu