| Singular | Dual | Plural |
Nominative |
धनुर्ग्राही
dhanurgrāhī
|
धनुर्ग्राहिणौ
dhanurgrāhiṇau
|
धनुर्ग्राहिणः
dhanurgrāhiṇaḥ
|
Vocative |
धनुर्ग्राहिन्
dhanurgrāhin
|
धनुर्ग्राहिणौ
dhanurgrāhiṇau
|
धनुर्ग्राहिणः
dhanurgrāhiṇaḥ
|
Accusative |
धनुर्ग्राहिणम्
dhanurgrāhiṇam
|
धनुर्ग्राहिणौ
dhanurgrāhiṇau
|
धनुर्ग्राहिणः
dhanurgrāhiṇaḥ
|
Instrumental |
धनुर्ग्राहिणा
dhanurgrāhiṇā
|
धनुर्ग्राहिभ्याम्
dhanurgrāhibhyām
|
धनुर्ग्राहिभिः
dhanurgrāhibhiḥ
|
Dative |
धनुर्ग्राहिणे
dhanurgrāhiṇe
|
धनुर्ग्राहिभ्याम्
dhanurgrāhibhyām
|
धनुर्ग्राहिभ्यः
dhanurgrāhibhyaḥ
|
Ablative |
धनुर्ग्राहिणः
dhanurgrāhiṇaḥ
|
धनुर्ग्राहिभ्याम्
dhanurgrāhibhyām
|
धनुर्ग्राहिभ्यः
dhanurgrāhibhyaḥ
|
Genitive |
धनुर्ग्राहिणः
dhanurgrāhiṇaḥ
|
धनुर्ग्राहिणोः
dhanurgrāhiṇoḥ
|
धनुर्ग्राहिणम्
dhanurgrāhiṇam
|
Locative |
धनुर्ग्राहिणि
dhanurgrāhiṇi
|
धनुर्ग्राहिणोः
dhanurgrāhiṇoḥ
|
धनुर्ग्राहिषु
dhanurgrāhiṣu
|