Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धनुर्ग्राहिन् dhanurgrāhin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo धनुर्ग्राही dhanurgrāhī
धनुर्ग्राहिणौ dhanurgrāhiṇau
धनुर्ग्राहिणः dhanurgrāhiṇaḥ
Vocativo धनुर्ग्राहिन् dhanurgrāhin
धनुर्ग्राहिणौ dhanurgrāhiṇau
धनुर्ग्राहिणः dhanurgrāhiṇaḥ
Acusativo धनुर्ग्राहिणम् dhanurgrāhiṇam
धनुर्ग्राहिणौ dhanurgrāhiṇau
धनुर्ग्राहिणः dhanurgrāhiṇaḥ
Instrumental धनुर्ग्राहिणा dhanurgrāhiṇā
धनुर्ग्राहिभ्याम् dhanurgrāhibhyām
धनुर्ग्राहिभिः dhanurgrāhibhiḥ
Dativo धनुर्ग्राहिणे dhanurgrāhiṇe
धनुर्ग्राहिभ्याम् dhanurgrāhibhyām
धनुर्ग्राहिभ्यः dhanurgrāhibhyaḥ
Ablativo धनुर्ग्राहिणः dhanurgrāhiṇaḥ
धनुर्ग्राहिभ्याम् dhanurgrāhibhyām
धनुर्ग्राहिभ्यः dhanurgrāhibhyaḥ
Genitivo धनुर्ग्राहिणः dhanurgrāhiṇaḥ
धनुर्ग्राहिणोः dhanurgrāhiṇoḥ
धनुर्ग्राहिणम् dhanurgrāhiṇam
Locativo धनुर्ग्राहिणि dhanurgrāhiṇi
धनुर्ग्राहिणोः dhanurgrāhiṇoḥ
धनुर्ग्राहिषु dhanurgrāhiṣu