| Singular | Dual | Plural |
Nominative |
धनुर्ज्याः
dhanurjyāḥ
|
धनुर्ज्यौ
dhanurjyau
|
धनुर्ज्याः
dhanurjyāḥ
|
Vocative |
धनुर्ज्याः
dhanurjyāḥ
|
धनुर्ज्यौ
dhanurjyau
|
धनुर्ज्याः
dhanurjyāḥ
|
Accusative |
धनुर्ज्याम्
dhanurjyām
|
धनुर्ज्यौ
dhanurjyau
|
धनुर्ज्यः
dhanurjyaḥ
|
Instrumental |
धनुर्ज्या
dhanurjyā
|
धनुर्ज्याभ्याम्
dhanurjyābhyām
|
धनुर्ज्याभिः
dhanurjyābhiḥ
|
Dative |
धनुर्ज्ये
dhanurjye
|
धनुर्ज्याभ्याम्
dhanurjyābhyām
|
धनुर्ज्याभ्यः
dhanurjyābhyaḥ
|
Ablative |
धनुर्ज्यः
dhanurjyaḥ
|
धनुर्ज्याभ्याम्
dhanurjyābhyām
|
धनुर्ज्याभ्यः
dhanurjyābhyaḥ
|
Genitive |
धनुर्ज्यः
dhanurjyaḥ
|
धनुर्ज्योः
dhanurjyoḥ
|
धनुर्ज्याम्
dhanurjyām
|
Locative |
धनुर्ज्यि
dhanurjyi
|
धनुर्ज्योः
dhanurjyoḥ
|
धनुर्ज्यासु
dhanurjyāsu
|