| Singular | Dual | Plural |
Nominativo |
धनुर्ज्याः
dhanurjyāḥ
|
धनुर्ज्यौ
dhanurjyau
|
धनुर्ज्याः
dhanurjyāḥ
|
Vocativo |
धनुर्ज्याः
dhanurjyāḥ
|
धनुर्ज्यौ
dhanurjyau
|
धनुर्ज्याः
dhanurjyāḥ
|
Acusativo |
धनुर्ज्याम्
dhanurjyām
|
धनुर्ज्यौ
dhanurjyau
|
धनुर्ज्यः
dhanurjyaḥ
|
Instrumental |
धनुर्ज्या
dhanurjyā
|
धनुर्ज्याभ्याम्
dhanurjyābhyām
|
धनुर्ज्याभिः
dhanurjyābhiḥ
|
Dativo |
धनुर्ज्ये
dhanurjye
|
धनुर्ज्याभ्याम्
dhanurjyābhyām
|
धनुर्ज्याभ्यः
dhanurjyābhyaḥ
|
Ablativo |
धनुर्ज्यः
dhanurjyaḥ
|
धनुर्ज्याभ्याम्
dhanurjyābhyām
|
धनुर्ज्याभ्यः
dhanurjyābhyaḥ
|
Genitivo |
धनुर्ज्यः
dhanurjyaḥ
|
धनुर्ज्योः
dhanurjyoḥ
|
धनुर्ज्याम्
dhanurjyām
|
Locativo |
धनुर्ज्यि
dhanurjyi
|
धनुर्ज्योः
dhanurjyoḥ
|
धनुर्ज्यासु
dhanurjyāsu
|