| Singular | Dual | Plural |
Nominative |
धनुर्ज्यातलशब्दः
dhanurjyātalaśabdaḥ
|
धनुर्ज्यातलशब्दौ
dhanurjyātalaśabdau
|
धनुर्ज्यातलशब्दाः
dhanurjyātalaśabdāḥ
|
Vocative |
धनुर्ज्यातलशब्द
dhanurjyātalaśabda
|
धनुर्ज्यातलशब्दौ
dhanurjyātalaśabdau
|
धनुर्ज्यातलशब्दाः
dhanurjyātalaśabdāḥ
|
Accusative |
धनुर्ज्यातलशब्दम्
dhanurjyātalaśabdam
|
धनुर्ज्यातलशब्दौ
dhanurjyātalaśabdau
|
धनुर्ज्यातलशब्दान्
dhanurjyātalaśabdān
|
Instrumental |
धनुर्ज्यातलशब्देन
dhanurjyātalaśabdena
|
धनुर्ज्यातलशब्दाभ्याम्
dhanurjyātalaśabdābhyām
|
धनुर्ज्यातलशब्दैः
dhanurjyātalaśabdaiḥ
|
Dative |
धनुर्ज्यातलशब्दाय
dhanurjyātalaśabdāya
|
धनुर्ज्यातलशब्दाभ्याम्
dhanurjyātalaśabdābhyām
|
धनुर्ज्यातलशब्देभ्यः
dhanurjyātalaśabdebhyaḥ
|
Ablative |
धनुर्ज्यातलशब्दात्
dhanurjyātalaśabdāt
|
धनुर्ज्यातलशब्दाभ्याम्
dhanurjyātalaśabdābhyām
|
धनुर्ज्यातलशब्देभ्यः
dhanurjyātalaśabdebhyaḥ
|
Genitive |
धनुर्ज्यातलशब्दस्य
dhanurjyātalaśabdasya
|
धनुर्ज्यातलशब्दयोः
dhanurjyātalaśabdayoḥ
|
धनुर्ज्यातलशब्दानाम्
dhanurjyātalaśabdānām
|
Locative |
धनुर्ज्यातलशब्दे
dhanurjyātalaśabde
|
धनुर्ज्यातलशब्दयोः
dhanurjyātalaśabdayoḥ
|
धनुर्ज्यातलशब्देषु
dhanurjyātalaśabdeṣu
|