Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुर्ज्यातलशब्द dhanurjyātalaśabda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुर्ज्यातलशब्दः dhanurjyātalaśabdaḥ
धनुर्ज्यातलशब्दौ dhanurjyātalaśabdau
धनुर्ज्यातलशब्दाः dhanurjyātalaśabdāḥ
Vocativo धनुर्ज्यातलशब्द dhanurjyātalaśabda
धनुर्ज्यातलशब्दौ dhanurjyātalaśabdau
धनुर्ज्यातलशब्दाः dhanurjyātalaśabdāḥ
Acusativo धनुर्ज्यातलशब्दम् dhanurjyātalaśabdam
धनुर्ज्यातलशब्दौ dhanurjyātalaśabdau
धनुर्ज्यातलशब्दान् dhanurjyātalaśabdān
Instrumental धनुर्ज्यातलशब्देन dhanurjyātalaśabdena
धनुर्ज्यातलशब्दाभ्याम् dhanurjyātalaśabdābhyām
धनुर्ज्यातलशब्दैः dhanurjyātalaśabdaiḥ
Dativo धनुर्ज्यातलशब्दाय dhanurjyātalaśabdāya
धनुर्ज्यातलशब्दाभ्याम् dhanurjyātalaśabdābhyām
धनुर्ज्यातलशब्देभ्यः dhanurjyātalaśabdebhyaḥ
Ablativo धनुर्ज्यातलशब्दात् dhanurjyātalaśabdāt
धनुर्ज्यातलशब्दाभ्याम् dhanurjyātalaśabdābhyām
धनुर्ज्यातलशब्देभ्यः dhanurjyātalaśabdebhyaḥ
Genitivo धनुर्ज्यातलशब्दस्य dhanurjyātalaśabdasya
धनुर्ज्यातलशब्दयोः dhanurjyātalaśabdayoḥ
धनुर्ज्यातलशब्दानाम् dhanurjyātalaśabdānām
Locativo धनुर्ज्यातलशब्दे dhanurjyātalaśabde
धनुर्ज्यातलशब्दयोः dhanurjyātalaśabdayoḥ
धनुर्ज्यातलशब्देषु dhanurjyātalaśabdeṣu