| Singular | Dual | Plural |
Nominativo |
धनुर्ज्यातलशब्दः
dhanurjyātalaśabdaḥ
|
धनुर्ज्यातलशब्दौ
dhanurjyātalaśabdau
|
धनुर्ज्यातलशब्दाः
dhanurjyātalaśabdāḥ
|
Vocativo |
धनुर्ज्यातलशब्द
dhanurjyātalaśabda
|
धनुर्ज्यातलशब्दौ
dhanurjyātalaśabdau
|
धनुर्ज्यातलशब्दाः
dhanurjyātalaśabdāḥ
|
Acusativo |
धनुर्ज्यातलशब्दम्
dhanurjyātalaśabdam
|
धनुर्ज्यातलशब्दौ
dhanurjyātalaśabdau
|
धनुर्ज्यातलशब्दान्
dhanurjyātalaśabdān
|
Instrumental |
धनुर्ज्यातलशब्देन
dhanurjyātalaśabdena
|
धनुर्ज्यातलशब्दाभ्याम्
dhanurjyātalaśabdābhyām
|
धनुर्ज्यातलशब्दैः
dhanurjyātalaśabdaiḥ
|
Dativo |
धनुर्ज्यातलशब्दाय
dhanurjyātalaśabdāya
|
धनुर्ज्यातलशब्दाभ्याम्
dhanurjyātalaśabdābhyām
|
धनुर्ज्यातलशब्देभ्यः
dhanurjyātalaśabdebhyaḥ
|
Ablativo |
धनुर्ज्यातलशब्दात्
dhanurjyātalaśabdāt
|
धनुर्ज्यातलशब्दाभ्याम्
dhanurjyātalaśabdābhyām
|
धनुर्ज्यातलशब्देभ्यः
dhanurjyātalaśabdebhyaḥ
|
Genitivo |
धनुर्ज्यातलशब्दस्य
dhanurjyātalaśabdasya
|
धनुर्ज्यातलशब्दयोः
dhanurjyātalaśabdayoḥ
|
धनुर्ज्यातलशब्दानाम्
dhanurjyātalaśabdānām
|
Locativo |
धनुर्ज्यातलशब्दे
dhanurjyātalaśabde
|
धनुर्ज्यातलशब्दयोः
dhanurjyātalaśabdayoḥ
|
धनुर्ज्यातलशब्देषु
dhanurjyātalaśabdeṣu
|