| Singular | Dual | Plural |
Nominative |
धनुर्दुर्गा
dhanurdurgā
|
धनुर्दुर्गे
dhanurdurge
|
धनुर्दुर्गाः
dhanurdurgāḥ
|
Vocative |
धनुर्दुर्गे
dhanurdurge
|
धनुर्दुर्गे
dhanurdurge
|
धनुर्दुर्गाः
dhanurdurgāḥ
|
Accusative |
धनुर्दुर्गाम्
dhanurdurgām
|
धनुर्दुर्गे
dhanurdurge
|
धनुर्दुर्गाः
dhanurdurgāḥ
|
Instrumental |
धनुर्दुर्गया
dhanurdurgayā
|
धनुर्दुर्गाभ्याम्
dhanurdurgābhyām
|
धनुर्दुर्गाभिः
dhanurdurgābhiḥ
|
Dative |
धनुर्दुर्गायै
dhanurdurgāyai
|
धनुर्दुर्गाभ्याम्
dhanurdurgābhyām
|
धनुर्दुर्गाभ्यः
dhanurdurgābhyaḥ
|
Ablative |
धनुर्दुर्गायाः
dhanurdurgāyāḥ
|
धनुर्दुर्गाभ्याम्
dhanurdurgābhyām
|
धनुर्दुर्गाभ्यः
dhanurdurgābhyaḥ
|
Genitive |
धनुर्दुर्गायाः
dhanurdurgāyāḥ
|
धनुर्दुर्गयोः
dhanurdurgayoḥ
|
धनुर्दुर्गाणाम्
dhanurdurgāṇām
|
Locative |
धनुर्दुर्गायाम्
dhanurdurgāyām
|
धनुर्दुर्गयोः
dhanurdurgayoḥ
|
धनुर्दुर्गासु
dhanurdurgāsu
|