| Singular | Dual | Plural |
Nominativo |
धनुर्दुर्गा
dhanurdurgā
|
धनुर्दुर्गे
dhanurdurge
|
धनुर्दुर्गाः
dhanurdurgāḥ
|
Vocativo |
धनुर्दुर्गे
dhanurdurge
|
धनुर्दुर्गे
dhanurdurge
|
धनुर्दुर्गाः
dhanurdurgāḥ
|
Acusativo |
धनुर्दुर्गाम्
dhanurdurgām
|
धनुर्दुर्गे
dhanurdurge
|
धनुर्दुर्गाः
dhanurdurgāḥ
|
Instrumental |
धनुर्दुर्गया
dhanurdurgayā
|
धनुर्दुर्गाभ्याम्
dhanurdurgābhyām
|
धनुर्दुर्गाभिः
dhanurdurgābhiḥ
|
Dativo |
धनुर्दुर्गायै
dhanurdurgāyai
|
धनुर्दुर्गाभ्याम्
dhanurdurgābhyām
|
धनुर्दुर्गाभ्यः
dhanurdurgābhyaḥ
|
Ablativo |
धनुर्दुर्गायाः
dhanurdurgāyāḥ
|
धनुर्दुर्गाभ्याम्
dhanurdurgābhyām
|
धनुर्दुर्गाभ्यः
dhanurdurgābhyaḥ
|
Genitivo |
धनुर्दुर्गायाः
dhanurdurgāyāḥ
|
धनुर्दुर्गयोः
dhanurdurgayoḥ
|
धनुर्दुर्गाणाम्
dhanurdurgāṇām
|
Locativo |
धनुर्दुर्गायाम्
dhanurdurgāyām
|
धनुर्दुर्गयोः
dhanurdurgayoḥ
|
धनुर्दुर्गासु
dhanurdurgāsu
|