| Singular | Dual | Plural |
Nominative |
धनुर्द्वितीया
dhanurdvitīyā
|
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीयाः
dhanurdvitīyāḥ
|
Vocative |
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीयाः
dhanurdvitīyāḥ
|
Accusative |
धनुर्द्वितीयाम्
dhanurdvitīyām
|
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीयाः
dhanurdvitīyāḥ
|
Instrumental |
धनुर्द्वितीयया
dhanurdvitīyayā
|
धनुर्द्वितीयाभ्याम्
dhanurdvitīyābhyām
|
धनुर्द्वितीयाभिः
dhanurdvitīyābhiḥ
|
Dative |
धनुर्द्वितीयायै
dhanurdvitīyāyai
|
धनुर्द्वितीयाभ्याम्
dhanurdvitīyābhyām
|
धनुर्द्वितीयाभ्यः
dhanurdvitīyābhyaḥ
|
Ablative |
धनुर्द्वितीयायाः
dhanurdvitīyāyāḥ
|
धनुर्द्वितीयाभ्याम्
dhanurdvitīyābhyām
|
धनुर्द्वितीयाभ्यः
dhanurdvitīyābhyaḥ
|
Genitive |
धनुर्द्वितीयायाः
dhanurdvitīyāyāḥ
|
धनुर्द्वितीययोः
dhanurdvitīyayoḥ
|
धनुर्द्वितीयानाम्
dhanurdvitīyānām
|
Locative |
धनुर्द्वितीयायाम्
dhanurdvitīyāyām
|
धनुर्द्वितीययोः
dhanurdvitīyayoḥ
|
धनुर्द्वितीयासु
dhanurdvitīyāsu
|