| Singular | Dual | Plural |
Nominativo |
धनुर्द्वितीया
dhanurdvitīyā
|
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीयाः
dhanurdvitīyāḥ
|
Vocativo |
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीयाः
dhanurdvitīyāḥ
|
Acusativo |
धनुर्द्वितीयाम्
dhanurdvitīyām
|
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीयाः
dhanurdvitīyāḥ
|
Instrumental |
धनुर्द्वितीयया
dhanurdvitīyayā
|
धनुर्द्वितीयाभ्याम्
dhanurdvitīyābhyām
|
धनुर्द्वितीयाभिः
dhanurdvitīyābhiḥ
|
Dativo |
धनुर्द्वितीयायै
dhanurdvitīyāyai
|
धनुर्द्वितीयाभ्याम्
dhanurdvitīyābhyām
|
धनुर्द्वितीयाभ्यः
dhanurdvitīyābhyaḥ
|
Ablativo |
धनुर्द्वितीयायाः
dhanurdvitīyāyāḥ
|
धनुर्द्वितीयाभ्याम्
dhanurdvitīyābhyām
|
धनुर्द्वितीयाभ्यः
dhanurdvitīyābhyaḥ
|
Genitivo |
धनुर्द्वितीयायाः
dhanurdvitīyāyāḥ
|
धनुर्द्वितीययोः
dhanurdvitīyayoḥ
|
धनुर्द्वितीयानाम्
dhanurdvitīyānām
|
Locativo |
धनुर्द्वितीयायाम्
dhanurdvitīyāyām
|
धनुर्द्वितीययोः
dhanurdvitīyayoḥ
|
धनुर्द्वितीयासु
dhanurdvitīyāsu
|