Sanskrit tools

Sanskrit declension


Declension of धनुर्धारिन् dhanurdhārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धनुर्धारी dhanurdhārī
धनुर्धारिणौ dhanurdhāriṇau
धनुर्धारिणः dhanurdhāriṇaḥ
Vocative धनुर्धारिन् dhanurdhārin
धनुर्धारिणौ dhanurdhāriṇau
धनुर्धारिणः dhanurdhāriṇaḥ
Accusative धनुर्धारिणम् dhanurdhāriṇam
धनुर्धारिणौ dhanurdhāriṇau
धनुर्धारिणः dhanurdhāriṇaḥ
Instrumental धनुर्धारिणा dhanurdhāriṇā
धनुर्धारिभ्याम् dhanurdhāribhyām
धनुर्धारिभिः dhanurdhāribhiḥ
Dative धनुर्धारिणे dhanurdhāriṇe
धनुर्धारिभ्याम् dhanurdhāribhyām
धनुर्धारिभ्यः dhanurdhāribhyaḥ
Ablative धनुर्धारिणः dhanurdhāriṇaḥ
धनुर्धारिभ्याम् dhanurdhāribhyām
धनुर्धारिभ्यः dhanurdhāribhyaḥ
Genitive धनुर्धारिणः dhanurdhāriṇaḥ
धनुर्धारिणोः dhanurdhāriṇoḥ
धनुर्धारिणम् dhanurdhāriṇam
Locative धनुर्धारिणि dhanurdhāriṇi
धनुर्धारिणोः dhanurdhāriṇoḥ
धनुर्धारिषु dhanurdhāriṣu