| Singular | Dual | Plural |
Nominative |
धनुर्धारी
dhanurdhārī
|
धनुर्धारिणौ
dhanurdhāriṇau
|
धनुर्धारिणः
dhanurdhāriṇaḥ
|
Vocative |
धनुर्धारिन्
dhanurdhārin
|
धनुर्धारिणौ
dhanurdhāriṇau
|
धनुर्धारिणः
dhanurdhāriṇaḥ
|
Accusative |
धनुर्धारिणम्
dhanurdhāriṇam
|
धनुर्धारिणौ
dhanurdhāriṇau
|
धनुर्धारिणः
dhanurdhāriṇaḥ
|
Instrumental |
धनुर्धारिणा
dhanurdhāriṇā
|
धनुर्धारिभ्याम्
dhanurdhāribhyām
|
धनुर्धारिभिः
dhanurdhāribhiḥ
|
Dative |
धनुर्धारिणे
dhanurdhāriṇe
|
धनुर्धारिभ्याम्
dhanurdhāribhyām
|
धनुर्धारिभ्यः
dhanurdhāribhyaḥ
|
Ablative |
धनुर्धारिणः
dhanurdhāriṇaḥ
|
धनुर्धारिभ्याम्
dhanurdhāribhyām
|
धनुर्धारिभ्यः
dhanurdhāribhyaḥ
|
Genitive |
धनुर्धारिणः
dhanurdhāriṇaḥ
|
धनुर्धारिणोः
dhanurdhāriṇoḥ
|
धनुर्धारिणम्
dhanurdhāriṇam
|
Locative |
धनुर्धारिणि
dhanurdhāriṇi
|
धनुर्धारिणोः
dhanurdhāriṇoḥ
|
धनुर्धारिषु
dhanurdhāriṣu
|