| Singular | Dual | Plural |
Nominativo |
धनुर्धारी
dhanurdhārī
|
धनुर्धारिणौ
dhanurdhāriṇau
|
धनुर्धारिणः
dhanurdhāriṇaḥ
|
Vocativo |
धनुर्धारिन्
dhanurdhārin
|
धनुर्धारिणौ
dhanurdhāriṇau
|
धनुर्धारिणः
dhanurdhāriṇaḥ
|
Acusativo |
धनुर्धारिणम्
dhanurdhāriṇam
|
धनुर्धारिणौ
dhanurdhāriṇau
|
धनुर्धारिणः
dhanurdhāriṇaḥ
|
Instrumental |
धनुर्धारिणा
dhanurdhāriṇā
|
धनुर्धारिभ्याम्
dhanurdhāribhyām
|
धनुर्धारिभिः
dhanurdhāribhiḥ
|
Dativo |
धनुर्धारिणे
dhanurdhāriṇe
|
धनुर्धारिभ्याम्
dhanurdhāribhyām
|
धनुर्धारिभ्यः
dhanurdhāribhyaḥ
|
Ablativo |
धनुर्धारिणः
dhanurdhāriṇaḥ
|
धनुर्धारिभ्याम्
dhanurdhāribhyām
|
धनुर्धारिभ्यः
dhanurdhāribhyaḥ
|
Genitivo |
धनुर्धारिणः
dhanurdhāriṇaḥ
|
धनुर्धारिणोः
dhanurdhāriṇoḥ
|
धनुर्धारिणम्
dhanurdhāriṇam
|
Locativo |
धनुर्धारिणि
dhanurdhāriṇi
|
धनुर्धारिणोः
dhanurdhāriṇoḥ
|
धनुर्धारिषु
dhanurdhāriṣu
|