| Singular | Dual | Plural |
Nominative |
धनुर्मध्यम्
dhanurmadhyam
|
धनुर्मध्ये
dhanurmadhye
|
धनुर्मध्यानि
dhanurmadhyāni
|
Vocative |
धनुर्मध्य
dhanurmadhya
|
धनुर्मध्ये
dhanurmadhye
|
धनुर्मध्यानि
dhanurmadhyāni
|
Accusative |
धनुर्मध्यम्
dhanurmadhyam
|
धनुर्मध्ये
dhanurmadhye
|
धनुर्मध्यानि
dhanurmadhyāni
|
Instrumental |
धनुर्मध्येन
dhanurmadhyena
|
धनुर्मध्याभ्याम्
dhanurmadhyābhyām
|
धनुर्मध्यैः
dhanurmadhyaiḥ
|
Dative |
धनुर्मध्याय
dhanurmadhyāya
|
धनुर्मध्याभ्याम्
dhanurmadhyābhyām
|
धनुर्मध्येभ्यः
dhanurmadhyebhyaḥ
|
Ablative |
धनुर्मध्यात्
dhanurmadhyāt
|
धनुर्मध्याभ्याम्
dhanurmadhyābhyām
|
धनुर्मध्येभ्यः
dhanurmadhyebhyaḥ
|
Genitive |
धनुर्मध्यस्य
dhanurmadhyasya
|
धनुर्मध्ययोः
dhanurmadhyayoḥ
|
धनुर्मध्यानाम्
dhanurmadhyānām
|
Locative |
धनुर्मध्ये
dhanurmadhye
|
धनुर्मध्ययोः
dhanurmadhyayoḥ
|
धनुर्मध्येषु
dhanurmadhyeṣu
|