| Singular | Dual | Plural |
Nominativo |
धनुर्मध्यम्
dhanurmadhyam
|
धनुर्मध्ये
dhanurmadhye
|
धनुर्मध्यानि
dhanurmadhyāni
|
Vocativo |
धनुर्मध्य
dhanurmadhya
|
धनुर्मध्ये
dhanurmadhye
|
धनुर्मध्यानि
dhanurmadhyāni
|
Acusativo |
धनुर्मध्यम्
dhanurmadhyam
|
धनुर्मध्ये
dhanurmadhye
|
धनुर्मध्यानि
dhanurmadhyāni
|
Instrumental |
धनुर्मध्येन
dhanurmadhyena
|
धनुर्मध्याभ्याम्
dhanurmadhyābhyām
|
धनुर्मध्यैः
dhanurmadhyaiḥ
|
Dativo |
धनुर्मध्याय
dhanurmadhyāya
|
धनुर्मध्याभ्याम्
dhanurmadhyābhyām
|
धनुर्मध्येभ्यः
dhanurmadhyebhyaḥ
|
Ablativo |
धनुर्मध्यात्
dhanurmadhyāt
|
धनुर्मध्याभ्याम्
dhanurmadhyābhyām
|
धनुर्मध्येभ्यः
dhanurmadhyebhyaḥ
|
Genitivo |
धनुर्मध्यस्य
dhanurmadhyasya
|
धनुर्मध्ययोः
dhanurmadhyayoḥ
|
धनुर्मध्यानाम्
dhanurmadhyānām
|
Locativo |
धनुर्मध्ये
dhanurmadhye
|
धनुर्मध्ययोः
dhanurmadhyayoḥ
|
धनुर्मध्येषु
dhanurmadhyeṣu
|