| Singular | Dual | Plural |
Nominative |
धनुर्माला
dhanurmālā
|
धनुर्माले
dhanurmāle
|
धनुर्मालाः
dhanurmālāḥ
|
Vocative |
धनुर्माले
dhanurmāle
|
धनुर्माले
dhanurmāle
|
धनुर्मालाः
dhanurmālāḥ
|
Accusative |
धनुर्मालाम्
dhanurmālām
|
धनुर्माले
dhanurmāle
|
धनुर्मालाः
dhanurmālāḥ
|
Instrumental |
धनुर्मालया
dhanurmālayā
|
धनुर्मालाभ्याम्
dhanurmālābhyām
|
धनुर्मालाभिः
dhanurmālābhiḥ
|
Dative |
धनुर्मालायै
dhanurmālāyai
|
धनुर्मालाभ्याम्
dhanurmālābhyām
|
धनुर्मालाभ्यः
dhanurmālābhyaḥ
|
Ablative |
धनुर्मालायाः
dhanurmālāyāḥ
|
धनुर्मालाभ्याम्
dhanurmālābhyām
|
धनुर्मालाभ्यः
dhanurmālābhyaḥ
|
Genitive |
धनुर्मालायाः
dhanurmālāyāḥ
|
धनुर्मालयोः
dhanurmālayoḥ
|
धनुर्मालानाम्
dhanurmālānām
|
Locative |
धनुर्मालायाम्
dhanurmālāyām
|
धनुर्मालयोः
dhanurmālayoḥ
|
धनुर्मालासु
dhanurmālāsu
|