Sanskrit tools

Sanskrit declension


Declension of धनुर्माला dhanurmālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्माला dhanurmālā
धनुर्माले dhanurmāle
धनुर्मालाः dhanurmālāḥ
Vocative धनुर्माले dhanurmāle
धनुर्माले dhanurmāle
धनुर्मालाः dhanurmālāḥ
Accusative धनुर्मालाम् dhanurmālām
धनुर्माले dhanurmāle
धनुर्मालाः dhanurmālāḥ
Instrumental धनुर्मालया dhanurmālayā
धनुर्मालाभ्याम् dhanurmālābhyām
धनुर्मालाभिः dhanurmālābhiḥ
Dative धनुर्मालायै dhanurmālāyai
धनुर्मालाभ्याम् dhanurmālābhyām
धनुर्मालाभ्यः dhanurmālābhyaḥ
Ablative धनुर्मालायाः dhanurmālāyāḥ
धनुर्मालाभ्याम् dhanurmālābhyām
धनुर्मालाभ्यः dhanurmālābhyaḥ
Genitive धनुर्मालायाः dhanurmālāyāḥ
धनुर्मालयोः dhanurmālayoḥ
धनुर्मालानाम् dhanurmālānām
Locative धनुर्मालायाम् dhanurmālāyām
धनुर्मालयोः dhanurmālayoḥ
धनुर्मालासु dhanurmālāsu