| Singular | Dual | Plural |
Nominativo |
धनुर्माला
dhanurmālā
|
धनुर्माले
dhanurmāle
|
धनुर्मालाः
dhanurmālāḥ
|
Vocativo |
धनुर्माले
dhanurmāle
|
धनुर्माले
dhanurmāle
|
धनुर्मालाः
dhanurmālāḥ
|
Acusativo |
धनुर्मालाम्
dhanurmālām
|
धनुर्माले
dhanurmāle
|
धनुर्मालाः
dhanurmālāḥ
|
Instrumental |
धनुर्मालया
dhanurmālayā
|
धनुर्मालाभ्याम्
dhanurmālābhyām
|
धनुर्मालाभिः
dhanurmālābhiḥ
|
Dativo |
धनुर्मालायै
dhanurmālāyai
|
धनुर्मालाभ्याम्
dhanurmālābhyām
|
धनुर्मालाभ्यः
dhanurmālābhyaḥ
|
Ablativo |
धनुर्मालायाः
dhanurmālāyāḥ
|
धनुर्मालाभ्याम्
dhanurmālābhyām
|
धनुर्मालाभ्यः
dhanurmālābhyaḥ
|
Genitivo |
धनुर्मालायाः
dhanurmālāyāḥ
|
धनुर्मालयोः
dhanurmālayoḥ
|
धनुर्मालानाम्
dhanurmālānām
|
Locativo |
धनुर्मालायाम्
dhanurmālāyām
|
धनुर्मालयोः
dhanurmālayoḥ
|
धनुर्मालासु
dhanurmālāsu
|