Sanskrit tools

Sanskrit declension


Declension of धनुर्मासमाहात्म्य dhanurmāsamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्मासमाहात्म्यम् dhanurmāsamāhātmyam
धनुर्मासमाहात्म्ये dhanurmāsamāhātmye
धनुर्मासमाहात्म्यानि dhanurmāsamāhātmyāni
Vocative धनुर्मासमाहात्म्य dhanurmāsamāhātmya
धनुर्मासमाहात्म्ये dhanurmāsamāhātmye
धनुर्मासमाहात्म्यानि dhanurmāsamāhātmyāni
Accusative धनुर्मासमाहात्म्यम् dhanurmāsamāhātmyam
धनुर्मासमाहात्म्ये dhanurmāsamāhātmye
धनुर्मासमाहात्म्यानि dhanurmāsamāhātmyāni
Instrumental धनुर्मासमाहात्म्येन dhanurmāsamāhātmyena
धनुर्मासमाहात्म्याभ्याम् dhanurmāsamāhātmyābhyām
धनुर्मासमाहात्म्यैः dhanurmāsamāhātmyaiḥ
Dative धनुर्मासमाहात्म्याय dhanurmāsamāhātmyāya
धनुर्मासमाहात्म्याभ्याम् dhanurmāsamāhātmyābhyām
धनुर्मासमाहात्म्येभ्यः dhanurmāsamāhātmyebhyaḥ
Ablative धनुर्मासमाहात्म्यात् dhanurmāsamāhātmyāt
धनुर्मासमाहात्म्याभ्याम् dhanurmāsamāhātmyābhyām
धनुर्मासमाहात्म्येभ्यः dhanurmāsamāhātmyebhyaḥ
Genitive धनुर्मासमाहात्म्यस्य dhanurmāsamāhātmyasya
धनुर्मासमाहात्म्ययोः dhanurmāsamāhātmyayoḥ
धनुर्मासमाहात्म्यानाम् dhanurmāsamāhātmyānām
Locative धनुर्मासमाहात्म्ये dhanurmāsamāhātmye
धनुर्मासमाहात्म्ययोः dhanurmāsamāhātmyayoḥ
धनुर्मासमाहात्म्येषु dhanurmāsamāhātmyeṣu