Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुर्मासमाहात्म्य dhanurmāsamāhātmya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुर्मासमाहात्म्यम् dhanurmāsamāhātmyam
धनुर्मासमाहात्म्ये dhanurmāsamāhātmye
धनुर्मासमाहात्म्यानि dhanurmāsamāhātmyāni
Vocativo धनुर्मासमाहात्म्य dhanurmāsamāhātmya
धनुर्मासमाहात्म्ये dhanurmāsamāhātmye
धनुर्मासमाहात्म्यानि dhanurmāsamāhātmyāni
Acusativo धनुर्मासमाहात्म्यम् dhanurmāsamāhātmyam
धनुर्मासमाहात्म्ये dhanurmāsamāhātmye
धनुर्मासमाहात्म्यानि dhanurmāsamāhātmyāni
Instrumental धनुर्मासमाहात्म्येन dhanurmāsamāhātmyena
धनुर्मासमाहात्म्याभ्याम् dhanurmāsamāhātmyābhyām
धनुर्मासमाहात्म्यैः dhanurmāsamāhātmyaiḥ
Dativo धनुर्मासमाहात्म्याय dhanurmāsamāhātmyāya
धनुर्मासमाहात्म्याभ्याम् dhanurmāsamāhātmyābhyām
धनुर्मासमाहात्म्येभ्यः dhanurmāsamāhātmyebhyaḥ
Ablativo धनुर्मासमाहात्म्यात् dhanurmāsamāhātmyāt
धनुर्मासमाहात्म्याभ्याम् dhanurmāsamāhātmyābhyām
धनुर्मासमाहात्म्येभ्यः dhanurmāsamāhātmyebhyaḥ
Genitivo धनुर्मासमाहात्म्यस्य dhanurmāsamāhātmyasya
धनुर्मासमाहात्म्ययोः dhanurmāsamāhātmyayoḥ
धनुर्मासमाहात्म्यानाम् dhanurmāsamāhātmyānām
Locativo धनुर्मासमाहात्म्ये dhanurmāsamāhātmye
धनुर्मासमाहात्म्ययोः dhanurmāsamāhātmyayoḥ
धनुर्मासमाहात्म्येषु dhanurmāsamāhātmyeṣu