| Singular | Dual | Plural |
Nominativo |
धनुर्मासमाहात्म्यम्
dhanurmāsamāhātmyam
|
धनुर्मासमाहात्म्ये
dhanurmāsamāhātmye
|
धनुर्मासमाहात्म्यानि
dhanurmāsamāhātmyāni
|
Vocativo |
धनुर्मासमाहात्म्य
dhanurmāsamāhātmya
|
धनुर्मासमाहात्म्ये
dhanurmāsamāhātmye
|
धनुर्मासमाहात्म्यानि
dhanurmāsamāhātmyāni
|
Acusativo |
धनुर्मासमाहात्म्यम्
dhanurmāsamāhātmyam
|
धनुर्मासमाहात्म्ये
dhanurmāsamāhātmye
|
धनुर्मासमाहात्म्यानि
dhanurmāsamāhātmyāni
|
Instrumental |
धनुर्मासमाहात्म्येन
dhanurmāsamāhātmyena
|
धनुर्मासमाहात्म्याभ्याम्
dhanurmāsamāhātmyābhyām
|
धनुर्मासमाहात्म्यैः
dhanurmāsamāhātmyaiḥ
|
Dativo |
धनुर्मासमाहात्म्याय
dhanurmāsamāhātmyāya
|
धनुर्मासमाहात्म्याभ्याम्
dhanurmāsamāhātmyābhyām
|
धनुर्मासमाहात्म्येभ्यः
dhanurmāsamāhātmyebhyaḥ
|
Ablativo |
धनुर्मासमाहात्म्यात्
dhanurmāsamāhātmyāt
|
धनुर्मासमाहात्म्याभ्याम्
dhanurmāsamāhātmyābhyām
|
धनुर्मासमाहात्म्येभ्यः
dhanurmāsamāhātmyebhyaḥ
|
Genitivo |
धनुर्मासमाहात्म्यस्य
dhanurmāsamāhātmyasya
|
धनुर्मासमाहात्म्ययोः
dhanurmāsamāhātmyayoḥ
|
धनुर्मासमाहात्म्यानाम्
dhanurmāsamāhātmyānām
|
Locativo |
धनुर्मासमाहात्म्ये
dhanurmāsamāhātmye
|
धनुर्मासमाहात्म्ययोः
dhanurmāsamāhātmyayoḥ
|
धनुर्मासमाहात्म्येषु
dhanurmāsamāhātmyeṣu
|