| Singular | Dual | Plural |
Nominative |
धनुर्यासः
dhanuryāsaḥ
|
धनुर्यासौ
dhanuryāsau
|
धनुर्यासाः
dhanuryāsāḥ
|
Vocative |
धनुर्यास
dhanuryāsa
|
धनुर्यासौ
dhanuryāsau
|
धनुर्यासाः
dhanuryāsāḥ
|
Accusative |
धनुर्यासम्
dhanuryāsam
|
धनुर्यासौ
dhanuryāsau
|
धनुर्यासान्
dhanuryāsān
|
Instrumental |
धनुर्यासेन
dhanuryāsena
|
धनुर्यासाभ्याम्
dhanuryāsābhyām
|
धनुर्यासैः
dhanuryāsaiḥ
|
Dative |
धनुर्यासाय
dhanuryāsāya
|
धनुर्यासाभ्याम्
dhanuryāsābhyām
|
धनुर्यासेभ्यः
dhanuryāsebhyaḥ
|
Ablative |
धनुर्यासात्
dhanuryāsāt
|
धनुर्यासाभ्याम्
dhanuryāsābhyām
|
धनुर्यासेभ्यः
dhanuryāsebhyaḥ
|
Genitive |
धनुर्यासस्य
dhanuryāsasya
|
धनुर्यासयोः
dhanuryāsayoḥ
|
धनुर्यासानाम्
dhanuryāsānām
|
Locative |
धनुर्यासे
dhanuryāse
|
धनुर्यासयोः
dhanuryāsayoḥ
|
धनुर्यासेषु
dhanuryāseṣu
|