| Singular | Dual | Plural |
Nominativo |
धनुर्यासः
dhanuryāsaḥ
|
धनुर्यासौ
dhanuryāsau
|
धनुर्यासाः
dhanuryāsāḥ
|
Vocativo |
धनुर्यास
dhanuryāsa
|
धनुर्यासौ
dhanuryāsau
|
धनुर्यासाः
dhanuryāsāḥ
|
Acusativo |
धनुर्यासम्
dhanuryāsam
|
धनुर्यासौ
dhanuryāsau
|
धनुर्यासान्
dhanuryāsān
|
Instrumental |
धनुर्यासेन
dhanuryāsena
|
धनुर्यासाभ्याम्
dhanuryāsābhyām
|
धनुर्यासैः
dhanuryāsaiḥ
|
Dativo |
धनुर्यासाय
dhanuryāsāya
|
धनुर्यासाभ्याम्
dhanuryāsābhyām
|
धनुर्यासेभ्यः
dhanuryāsebhyaḥ
|
Ablativo |
धनुर्यासात्
dhanuryāsāt
|
धनुर्यासाभ्याम्
dhanuryāsābhyām
|
धनुर्यासेभ्यः
dhanuryāsebhyaḥ
|
Genitivo |
धनुर्यासस्य
dhanuryāsasya
|
धनुर्यासयोः
dhanuryāsayoḥ
|
धनुर्यासानाम्
dhanuryāsānām
|
Locativo |
धनुर्यासे
dhanuryāse
|
धनुर्यासयोः
dhanuryāsayoḥ
|
धनुर्यासेषु
dhanuryāseṣu
|