| Singular | Dual | Plural |
Nominative |
धनुर्योग्या
dhanuryogyā
|
धनुर्योग्ये
dhanuryogye
|
धनुर्योग्याः
dhanuryogyāḥ
|
Vocative |
धनुर्योग्ये
dhanuryogye
|
धनुर्योग्ये
dhanuryogye
|
धनुर्योग्याः
dhanuryogyāḥ
|
Accusative |
धनुर्योग्याम्
dhanuryogyām
|
धनुर्योग्ये
dhanuryogye
|
धनुर्योग्याः
dhanuryogyāḥ
|
Instrumental |
धनुर्योग्यया
dhanuryogyayā
|
धनुर्योग्याभ्याम्
dhanuryogyābhyām
|
धनुर्योग्याभिः
dhanuryogyābhiḥ
|
Dative |
धनुर्योग्यायै
dhanuryogyāyai
|
धनुर्योग्याभ्याम्
dhanuryogyābhyām
|
धनुर्योग्याभ्यः
dhanuryogyābhyaḥ
|
Ablative |
धनुर्योग्यायाः
dhanuryogyāyāḥ
|
धनुर्योग्याभ्याम्
dhanuryogyābhyām
|
धनुर्योग्याभ्यः
dhanuryogyābhyaḥ
|
Genitive |
धनुर्योग्यायाः
dhanuryogyāyāḥ
|
धनुर्योग्ययोः
dhanuryogyayoḥ
|
धनुर्योग्याणाम्
dhanuryogyāṇām
|
Locative |
धनुर्योग्यायाम्
dhanuryogyāyām
|
धनुर्योग्ययोः
dhanuryogyayoḥ
|
धनुर्योग्यासु
dhanuryogyāsu
|