| Singular | Dual | Plural |
Nominativo |
धनुर्योग्या
dhanuryogyā
|
धनुर्योग्ये
dhanuryogye
|
धनुर्योग्याः
dhanuryogyāḥ
|
Vocativo |
धनुर्योग्ये
dhanuryogye
|
धनुर्योग्ये
dhanuryogye
|
धनुर्योग्याः
dhanuryogyāḥ
|
Acusativo |
धनुर्योग्याम्
dhanuryogyām
|
धनुर्योग्ये
dhanuryogye
|
धनुर्योग्याः
dhanuryogyāḥ
|
Instrumental |
धनुर्योग्यया
dhanuryogyayā
|
धनुर्योग्याभ्याम्
dhanuryogyābhyām
|
धनुर्योग्याभिः
dhanuryogyābhiḥ
|
Dativo |
धनुर्योग्यायै
dhanuryogyāyai
|
धनुर्योग्याभ्याम्
dhanuryogyābhyām
|
धनुर्योग्याभ्यः
dhanuryogyābhyaḥ
|
Ablativo |
धनुर्योग्यायाः
dhanuryogyāyāḥ
|
धनुर्योग्याभ्याम्
dhanuryogyābhyām
|
धनुर्योग्याभ्यः
dhanuryogyābhyaḥ
|
Genitivo |
धनुर्योग्यायाः
dhanuryogyāyāḥ
|
धनुर्योग्ययोः
dhanuryogyayoḥ
|
धनुर्योग्याणाम्
dhanuryogyāṇām
|
Locativo |
धनुर्योग्यायाम्
dhanuryogyāyām
|
धनुर्योग्ययोः
dhanuryogyayoḥ
|
धनुर्योग्यासु
dhanuryogyāsu
|