Sanskrit tools

Sanskrit declension


Declension of धनुर्विद्यादीपिका dhanurvidyādīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्विद्यादीपिका dhanurvidyādīpikā
धनुर्विद्यादीपिके dhanurvidyādīpike
धनुर्विद्यादीपिकाः dhanurvidyādīpikāḥ
Vocative धनुर्विद्यादीपिके dhanurvidyādīpike
धनुर्विद्यादीपिके dhanurvidyādīpike
धनुर्विद्यादीपिकाः dhanurvidyādīpikāḥ
Accusative धनुर्विद्यादीपिकाम् dhanurvidyādīpikām
धनुर्विद्यादीपिके dhanurvidyādīpike
धनुर्विद्यादीपिकाः dhanurvidyādīpikāḥ
Instrumental धनुर्विद्यादीपिकया dhanurvidyādīpikayā
धनुर्विद्यादीपिकाभ्याम् dhanurvidyādīpikābhyām
धनुर्विद्यादीपिकाभिः dhanurvidyādīpikābhiḥ
Dative धनुर्विद्यादीपिकायै dhanurvidyādīpikāyai
धनुर्विद्यादीपिकाभ्याम् dhanurvidyādīpikābhyām
धनुर्विद्यादीपिकाभ्यः dhanurvidyādīpikābhyaḥ
Ablative धनुर्विद्यादीपिकायाः dhanurvidyādīpikāyāḥ
धनुर्विद्यादीपिकाभ्याम् dhanurvidyādīpikābhyām
धनुर्विद्यादीपिकाभ्यः dhanurvidyādīpikābhyaḥ
Genitive धनुर्विद्यादीपिकायाः dhanurvidyādīpikāyāḥ
धनुर्विद्यादीपिकयोः dhanurvidyādīpikayoḥ
धनुर्विद्यादीपिकानाम् dhanurvidyādīpikānām
Locative धनुर्विद्यादीपिकायाम् dhanurvidyādīpikāyām
धनुर्विद्यादीपिकयोः dhanurvidyādīpikayoḥ
धनुर्विद्यादीपिकासु dhanurvidyādīpikāsu