| Singular | Dual | Plural |
Nominativo |
धनुर्विद्यादीपिका
dhanurvidyādīpikā
|
धनुर्विद्यादीपिके
dhanurvidyādīpike
|
धनुर्विद्यादीपिकाः
dhanurvidyādīpikāḥ
|
Vocativo |
धनुर्विद्यादीपिके
dhanurvidyādīpike
|
धनुर्विद्यादीपिके
dhanurvidyādīpike
|
धनुर्विद्यादीपिकाः
dhanurvidyādīpikāḥ
|
Acusativo |
धनुर्विद्यादीपिकाम्
dhanurvidyādīpikām
|
धनुर्विद्यादीपिके
dhanurvidyādīpike
|
धनुर्विद्यादीपिकाः
dhanurvidyādīpikāḥ
|
Instrumental |
धनुर्विद्यादीपिकया
dhanurvidyādīpikayā
|
धनुर्विद्यादीपिकाभ्याम्
dhanurvidyādīpikābhyām
|
धनुर्विद्यादीपिकाभिः
dhanurvidyādīpikābhiḥ
|
Dativo |
धनुर्विद्यादीपिकायै
dhanurvidyādīpikāyai
|
धनुर्विद्यादीपिकाभ्याम्
dhanurvidyādīpikābhyām
|
धनुर्विद्यादीपिकाभ्यः
dhanurvidyādīpikābhyaḥ
|
Ablativo |
धनुर्विद्यादीपिकायाः
dhanurvidyādīpikāyāḥ
|
धनुर्विद्यादीपिकाभ्याम्
dhanurvidyādīpikābhyām
|
धनुर्विद्यादीपिकाभ्यः
dhanurvidyādīpikābhyaḥ
|
Genitivo |
धनुर्विद्यादीपिकायाः
dhanurvidyādīpikāyāḥ
|
धनुर्विद्यादीपिकयोः
dhanurvidyādīpikayoḥ
|
धनुर्विद्यादीपिकानाम्
dhanurvidyādīpikānām
|
Locativo |
धनुर्विद्यादीपिकायाम्
dhanurvidyādīpikāyām
|
धनुर्विद्यादीपिकयोः
dhanurvidyādīpikayoḥ
|
धनुर्विद्यादीपिकासु
dhanurvidyādīpikāsu
|